B 197-11(1) Śivaliṅgapratiṣṭhākarmabalyarcanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 197/11
Title: Śivaliṅgapratiṣṭhākarmabalyarcanavidhi
Dimensions: 28 x 11 cm x 77 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1765
Remarks:


Reel No. B 197-11 Inventory No. 66171

Title Śivaliṅgapratiṣṭhākarmabalyarcanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper loose

State complete

Size 28 x 11 cm

Folios 77

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Place of Copying Bhaktpur

King Bhūpatīndra malla

Place of Deposit NAK

Accession No. 1/1765

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīmahāgaṇeśāya || gurubhyo namaḥ ||

atha karmmabalividhir llikhyate || ||

yajamā(2)na puṣpabhājana yācake || adyādi || vākya ||

mānavagotra yajamānasya śrīśrījayabhūpatīndra malla(3)varmmaṇaḥ śrī 3 sveṣṭadevatāprītyarthaṃ śivaliṅgasthāpaṇakarmmabalyarccana nimityarthaṃ puṣpabhā(4)janaṃ samarppayāmi || || (fol. 1v1-4)

«Extracts:»

I(fol. 54v6)ti śrīpaścimajyeṣṭhāṃjyeṣṭhaāmnāye aṣṭāviṃśatikarmmārccanaṃ samāptaṃ || ||

End

mohanī ||

trailokyamohanīsyāmi ripukurabha(7)jani sarvvavighni bhūtapretapīśācābhayamukhaharani bhaṃjanidhvaṃsinidākinīnāṃ |

ra(fol. 77r1)kṣa bhūtānarānāṃ śivasakarayutā sarvvamaṅgalyayuktā

sā devi mohaniyaṃ tripaṭha(2)gatiyutā saṃpatyadāyi || ||

svāna biya || vaiṣṇavī viṣṇumāyāṃ ca tyādi || ||

āra(3)ti || suprakāśotyādi || || pratiṣṭhā || pratiṣthitosityādi || ||

kuhmarapūjā cho(4)ya || sarvvamaṅgalamāṅgalyatyādi || ||

sakṣi thāya || (fols. 76v6-76r4)

Colophon

iti śivaliṅgapratiṣṭhāka(fol. 76r5)rmmabalyārccaṇa samāptaḥ || || śubha || ||

Microfilm Details

Reel No. B 197/11

Exposures 79

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 30r-31v.

Catalogued by KT/RS

Date 27-03-2006

Bibliography